Sanskrit tools

Sanskrit declension


Declension of गान gāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गानम् gānam
गाने gāne
गानानि gānāni
Vocative गान gāna
गाने gāne
गानानि gānāni
Accusative गानम् gānam
गाने gāne
गानानि gānāni
Instrumental गानेन gānena
गानाभ्याम् gānābhyām
गानैः gānaiḥ
Dative गानाय gānāya
गानाभ्याम् gānābhyām
गानेभ्यः gānebhyaḥ
Ablative गानात् gānāt
गानाभ्याम् gānābhyām
गानेभ्यः gānebhyaḥ
Genitive गानस्य gānasya
गानयोः gānayoḥ
गानानाम् gānānām
Locative गाने gāne
गानयोः gānayoḥ
गानेषु gāneṣu