Sanskrit tools

Sanskrit declension


Declension of गानबन्धु gānabandhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गानबन्धुः gānabandhuḥ
गानबन्धू gānabandhū
गानबन्धवः gānabandhavaḥ
Vocative गानबन्धो gānabandho
गानबन्धू gānabandhū
गानबन्धवः gānabandhavaḥ
Accusative गानबन्धुम् gānabandhum
गानबन्धू gānabandhū
गानबन्धून् gānabandhūn
Instrumental गानबन्धुना gānabandhunā
गानबन्धुभ्याम् gānabandhubhyām
गानबन्धुभिः gānabandhubhiḥ
Dative गानबन्धवे gānabandhave
गानबन्धुभ्याम् gānabandhubhyām
गानबन्धुभ्यः gānabandhubhyaḥ
Ablative गानबन्धोः gānabandhoḥ
गानबन्धुभ्याम् gānabandhubhyām
गानबन्धुभ्यः gānabandhubhyaḥ
Genitive गानबन्धोः gānabandhoḥ
गानबन्ध्वोः gānabandhvoḥ
गानबन्धूनाम् gānabandhūnām
Locative गानबन्धौ gānabandhau
गानबन्ध्वोः gānabandhvoḥ
गानबन्धुषु gānabandhuṣu