| Singular | Dual | Plural |
Nominative |
गानबन्धुः
gānabandhuḥ
|
गानबन्धू
gānabandhū
|
गानबन्धवः
gānabandhavaḥ
|
Vocative |
गानबन्धो
gānabandho
|
गानबन्धू
gānabandhū
|
गानबन्धवः
gānabandhavaḥ
|
Accusative |
गानबन्धुम्
gānabandhum
|
गानबन्धू
gānabandhū
|
गानबन्धून्
gānabandhūn
|
Instrumental |
गानबन्धुना
gānabandhunā
|
गानबन्धुभ्याम्
gānabandhubhyām
|
गानबन्धुभिः
gānabandhubhiḥ
|
Dative |
गानबन्धवे
gānabandhave
|
गानबन्धुभ्याम्
gānabandhubhyām
|
गानबन्धुभ्यः
gānabandhubhyaḥ
|
Ablative |
गानबन्धोः
gānabandhoḥ
|
गानबन्धुभ्याम्
gānabandhubhyām
|
गानबन्धुभ्यः
gānabandhubhyaḥ
|
Genitive |
गानबन्धोः
gānabandhoḥ
|
गानबन्ध्वोः
gānabandhvoḥ
|
गानबन्धूनाम्
gānabandhūnām
|
Locative |
गानबन्धौ
gānabandhau
|
गानबन्ध्वोः
gānabandhvoḥ
|
गानबन्धुषु
gānabandhuṣu
|