Sanskrit tools

Sanskrit declension


Declension of गान्तु gāntu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गान्तुः gāntuḥ
गान्तू gāntū
गान्तवः gāntavaḥ
Vocative गान्तो gānto
गान्तू gāntū
गान्तवः gāntavaḥ
Accusative गान्तुम् gāntum
गान्तू gāntū
गान्तून् gāntūn
Instrumental गान्तुना gāntunā
गान्तुभ्याम् gāntubhyām
गान्तुभिः gāntubhiḥ
Dative गान्तवे gāntave
गान्तुभ्याम् gāntubhyām
गान्तुभ्यः gāntubhyaḥ
Ablative गान्तोः gāntoḥ
गान्तुभ्याम् gāntubhyām
गान्तुभ्यः gāntubhyaḥ
Genitive गान्तोः gāntoḥ
गान्त्वोः gāntvoḥ
गान्तूनाम् gāntūnām
Locative गान्तौ gāntau
गान्त्वोः gāntvoḥ
गान्तुषु gāntuṣu