Singular | Dual | Plural | |
Nominative |
गान्तुः
gāntuḥ |
गान्तू
gāntū |
गान्तवः
gāntavaḥ |
Vocative |
गान्तो
gānto |
गान्तू
gāntū |
गान्तवः
gāntavaḥ |
Accusative |
गान्तुम्
gāntum |
गान्तू
gāntū |
गान्तून्
gāntūn |
Instrumental |
गान्तुना
gāntunā |
गान्तुभ्याम्
gāntubhyām |
गान्तुभिः
gāntubhiḥ |
Dative |
गान्तवे
gāntave |
गान्तुभ्याम्
gāntubhyām |
गान्तुभ्यः
gāntubhyaḥ |
Ablative |
गान्तोः
gāntoḥ |
गान्तुभ्याम्
gāntubhyām |
गान्तुभ्यः
gāntubhyaḥ |
Genitive |
गान्तोः
gāntoḥ |
गान्त्वोः
gāntvoḥ |
गान्तूनाम्
gāntūnām |
Locative |
गान्तौ
gāntau |
गान्त्वोः
gāntvoḥ |
गान्तुषु
gāntuṣu |