Sanskrit tools

Sanskrit declension


Declension of गायका gāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गायका gāyakā
गायके gāyake
गायकाः gāyakāḥ
Vocative गायके gāyake
गायके gāyake
गायकाः gāyakāḥ
Accusative गायकाम् gāyakām
गायके gāyake
गायकाः gāyakāḥ
Instrumental गायकया gāyakayā
गायकाभ्याम् gāyakābhyām
गायकाभिः gāyakābhiḥ
Dative गायकायै gāyakāyai
गायकाभ्याम् gāyakābhyām
गायकाभ्यः gāyakābhyaḥ
Ablative गायकायाः gāyakāyāḥ
गायकाभ्याम् gāyakābhyām
गायकाभ्यः gāyakābhyaḥ
Genitive गायकायाः gāyakāyāḥ
गायकयोः gāyakayoḥ
गायकानाम् gāyakānām
Locative गायकायाम् gāyakāyām
गायकयोः gāyakayoḥ
गायकासु gāyakāsu