| Singular | Dual | Plural |
Nominative |
गायत्रकाकुभः
gāyatrakākubhaḥ
|
गायत्रकाकुभौ
gāyatrakākubhau
|
गायत्रकाकुभाः
gāyatrakākubhāḥ
|
Vocative |
गायत्रकाकुभ
gāyatrakākubha
|
गायत्रकाकुभौ
gāyatrakākubhau
|
गायत्रकाकुभाः
gāyatrakākubhāḥ
|
Accusative |
गायत्रकाकुभम्
gāyatrakākubham
|
गायत्रकाकुभौ
gāyatrakākubhau
|
गायत्रकाकुभान्
gāyatrakākubhān
|
Instrumental |
गायत्रकाकुभेण
gāyatrakākubheṇa
|
गायत्रकाकुभाभ्याम्
gāyatrakākubhābhyām
|
गायत्रकाकुभैः
gāyatrakākubhaiḥ
|
Dative |
गायत्रकाकुभाय
gāyatrakākubhāya
|
गायत्रकाकुभाभ्याम्
gāyatrakākubhābhyām
|
गायत्रकाकुभेभ्यः
gāyatrakākubhebhyaḥ
|
Ablative |
गायत्रकाकुभात्
gāyatrakākubhāt
|
गायत्रकाकुभाभ्याम्
gāyatrakākubhābhyām
|
गायत्रकाकुभेभ्यः
gāyatrakākubhebhyaḥ
|
Genitive |
गायत्रकाकुभस्य
gāyatrakākubhasya
|
गायत्रकाकुभयोः
gāyatrakākubhayoḥ
|
गायत्रकाकुभाणाम्
gāyatrakākubhāṇām
|
Locative |
गायत्रकाकुभे
gāyatrakākubhe
|
गायत्रकाकुभयोः
gāyatrakākubhayoḥ
|
गायत्रकाकुभेषु
gāyatrakākubheṣu
|