Singular | Dual | Plural | |
Nominative |
गायत्रच्छन्दाः
gāyatracchandāḥ |
गायत्रच्छन्दसौ
gāyatracchandasau |
गायत्रच्छन्दसः
gāyatracchandasaḥ |
Vocative |
गायत्रच्छन्दः
gāyatracchandaḥ |
गायत्रच्छन्दसौ
gāyatracchandasau |
गायत्रच्छन्दसः
gāyatracchandasaḥ |
Accusative |
गायत्रच्छन्दसम्
gāyatracchandasam |
गायत्रच्छन्दसौ
gāyatracchandasau |
गायत्रच्छन्दसः
gāyatracchandasaḥ |
Instrumental |
गायत्रच्छन्दसा
gāyatracchandasā |
गायत्रच्छन्दोभ्याम्
gāyatracchandobhyām |
गायत्रच्छन्दोभिः
gāyatracchandobhiḥ |
Dative |
गायत्रच्छन्दसे
gāyatracchandase |
गायत्रच्छन्दोभ्याम्
gāyatracchandobhyām |
गायत्रच्छन्दोभ्यः
gāyatracchandobhyaḥ |
Ablative |
गायत्रच्छन्दसः
gāyatracchandasaḥ |
गायत्रच्छन्दोभ्याम्
gāyatracchandobhyām |
गायत्रच्छन्दोभ्यः
gāyatracchandobhyaḥ |
Genitive |
गायत्रच्छन्दसः
gāyatracchandasaḥ |
गायत्रच्छन्दसोः
gāyatracchandasoḥ |
गायत्रच्छन्दसाम्
gāyatracchandasām |
Locative |
गायत्रच्छन्दसि
gāyatracchandasi |
गायत्रच्छन्दसोः
gāyatracchandasoḥ |
गायत्रच्छन्दःसु
gāyatracchandaḥsu गायत्रच्छन्दस्सु gāyatracchandassu |