| Singular | Dual | Plural |
Nominative |
गायत्रबार्हता
gāyatrabārhatā
|
गायत्रबार्हते
gāyatrabārhate
|
गायत्रबार्हताः
gāyatrabārhatāḥ
|
Vocative |
गायत्रबार्हते
gāyatrabārhate
|
गायत्रबार्हते
gāyatrabārhate
|
गायत्रबार्हताः
gāyatrabārhatāḥ
|
Accusative |
गायत्रबार्हताम्
gāyatrabārhatām
|
गायत्रबार्हते
gāyatrabārhate
|
गायत्रबार्हताः
gāyatrabārhatāḥ
|
Instrumental |
गायत्रबार्हतया
gāyatrabārhatayā
|
गायत्रबार्हताभ्याम्
gāyatrabārhatābhyām
|
गायत्रबार्हताभिः
gāyatrabārhatābhiḥ
|
Dative |
गायत्रबार्हतायै
gāyatrabārhatāyai
|
गायत्रबार्हताभ्याम्
gāyatrabārhatābhyām
|
गायत्रबार्हताभ्यः
gāyatrabārhatābhyaḥ
|
Ablative |
गायत्रबार्हतायाः
gāyatrabārhatāyāḥ
|
गायत्रबार्हताभ्याम्
gāyatrabārhatābhyām
|
गायत्रबार्हताभ्यः
gāyatrabārhatābhyaḥ
|
Genitive |
गायत्रबार्हतायाः
gāyatrabārhatāyāḥ
|
गायत्रबार्हतयोः
gāyatrabārhatayoḥ
|
गायत्रबार्हतानाम्
gāyatrabārhatānām
|
Locative |
गायत्रबार्हतायाम्
gāyatrabārhatāyām
|
गायत्रबार्हतयोः
gāyatrabārhatayoḥ
|
गायत्रबार्हतासु
gāyatrabārhatāsu
|