Singular | Dual | Plural | |
Nominative |
गायत्रवर्तनिः
gāyatravartaniḥ |
गायत्रवर्तनी
gāyatravartanī |
गायत्रवर्तनयः
gāyatravartanayaḥ |
Vocative |
गायत्रवर्तने
gāyatravartane |
गायत्रवर्तनी
gāyatravartanī |
गायत्रवर्तनयः
gāyatravartanayaḥ |
Accusative |
गायत्रवर्तनिम्
gāyatravartanim |
गायत्रवर्तनी
gāyatravartanī |
गायत्रवर्तनीः
gāyatravartanīḥ |
Instrumental |
गायत्रवर्तन्या
gāyatravartanyā |
गायत्रवर्तनिभ्याम्
gāyatravartanibhyām |
गायत्रवर्तनिभिः
gāyatravartanibhiḥ |
Dative |
गायत्रवर्तनये
gāyatravartanaye गायत्रवर्तन्यै gāyatravartanyai |
गायत्रवर्तनिभ्याम्
gāyatravartanibhyām |
गायत्रवर्तनिभ्यः
gāyatravartanibhyaḥ |
Ablative |
गायत्रवर्तनेः
gāyatravartaneḥ गायत्रवर्तन्याः gāyatravartanyāḥ |
गायत्रवर्तनिभ्याम्
gāyatravartanibhyām |
गायत्रवर्तनिभ्यः
gāyatravartanibhyaḥ |
Genitive |
गायत्रवर्तनेः
gāyatravartaneḥ गायत्रवर्तन्याः gāyatravartanyāḥ |
गायत्रवर्तन्योः
gāyatravartanyoḥ |
गायत्रवर्तनीनाम्
gāyatravartanīnām |
Locative |
गायत्रवर्तनौ
gāyatravartanau गायत्रवर्तन्याम् gāyatravartanyām |
गायत्रवर्तन्योः
gāyatravartanyoḥ |
गायत्रवर्तनिषु
gāyatravartaniṣu |