Singular | Dual | Plural | |
Nominative |
गायत्रवेपः
gāyatravepaḥ |
गायत्रवेपसी
gāyatravepasī |
गायत्रवेपांसि
gāyatravepāṁsi |
Vocative |
गायत्रवेपः
gāyatravepaḥ |
गायत्रवेपसी
gāyatravepasī |
गायत्रवेपांसि
gāyatravepāṁsi |
Accusative |
गायत्रवेपः
gāyatravepaḥ |
गायत्रवेपसी
gāyatravepasī |
गायत्रवेपांसि
gāyatravepāṁsi |
Instrumental |
गायत्रवेपसा
gāyatravepasā |
गायत्रवेपोभ्याम्
gāyatravepobhyām |
गायत्रवेपोभिः
gāyatravepobhiḥ |
Dative |
गायत्रवेपसे
gāyatravepase |
गायत्रवेपोभ्याम्
gāyatravepobhyām |
गायत्रवेपोभ्यः
gāyatravepobhyaḥ |
Ablative |
गायत्रवेपसः
gāyatravepasaḥ |
गायत्रवेपोभ्याम्
gāyatravepobhyām |
गायत्रवेपोभ्यः
gāyatravepobhyaḥ |
Genitive |
गायत्रवेपसः
gāyatravepasaḥ |
गायत्रवेपसोः
gāyatravepasoḥ |
गायत्रवेपसाम्
gāyatravepasām |
Locative |
गायत्रवेपसि
gāyatravepasi |
गायत्रवेपसोः
gāyatravepasoḥ |
गायत्रवेपःसु
gāyatravepaḥsu गायत्रवेपस्सु gāyatravepassu |