| Singular | Dual | Plural |
Nominative |
गायत्रीभाष्यम्
gāyatrībhāṣyam
|
गायत्रीभाष्ये
gāyatrībhāṣye
|
गायत्रीभाष्याणि
gāyatrībhāṣyāṇi
|
Vocative |
गायत्रीभाष्य
gāyatrībhāṣya
|
गायत्रीभाष्ये
gāyatrībhāṣye
|
गायत्रीभाष्याणि
gāyatrībhāṣyāṇi
|
Accusative |
गायत्रीभाष्यम्
gāyatrībhāṣyam
|
गायत्रीभाष्ये
gāyatrībhāṣye
|
गायत्रीभाष्याणि
gāyatrībhāṣyāṇi
|
Instrumental |
गायत्रीभाष्येण
gāyatrībhāṣyeṇa
|
गायत्रीभाष्याभ्याम्
gāyatrībhāṣyābhyām
|
गायत्रीभाष्यैः
gāyatrībhāṣyaiḥ
|
Dative |
गायत्रीभाष्याय
gāyatrībhāṣyāya
|
गायत्रीभाष्याभ्याम्
gāyatrībhāṣyābhyām
|
गायत्रीभाष्येभ्यः
gāyatrībhāṣyebhyaḥ
|
Ablative |
गायत्रीभाष्यात्
gāyatrībhāṣyāt
|
गायत्रीभाष्याभ्याम्
gāyatrībhāṣyābhyām
|
गायत्रीभाष्येभ्यः
gāyatrībhāṣyebhyaḥ
|
Genitive |
गायत्रीभाष्यस्य
gāyatrībhāṣyasya
|
गायत्रीभाष्ययोः
gāyatrībhāṣyayoḥ
|
गायत्रीभाष्याणाम्
gāyatrībhāṣyāṇām
|
Locative |
गायत्रीभाष्ये
gāyatrībhāṣye
|
गायत्रीभाष्ययोः
gāyatrībhāṣyayoḥ
|
गायत्रीभाष्येषु
gāyatrībhāṣyeṣu
|