Sanskrit tools

Sanskrit declension


Declension of गायत्रीभाष्य gāyatrībhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गायत्रीभाष्यम् gāyatrībhāṣyam
गायत्रीभाष्ये gāyatrībhāṣye
गायत्रीभाष्याणि gāyatrībhāṣyāṇi
Vocative गायत्रीभाष्य gāyatrībhāṣya
गायत्रीभाष्ये gāyatrībhāṣye
गायत्रीभाष्याणि gāyatrībhāṣyāṇi
Accusative गायत्रीभाष्यम् gāyatrībhāṣyam
गायत्रीभाष्ये gāyatrībhāṣye
गायत्रीभाष्याणि gāyatrībhāṣyāṇi
Instrumental गायत्रीभाष्येण gāyatrībhāṣyeṇa
गायत्रीभाष्याभ्याम् gāyatrībhāṣyābhyām
गायत्रीभाष्यैः gāyatrībhāṣyaiḥ
Dative गायत्रीभाष्याय gāyatrībhāṣyāya
गायत्रीभाष्याभ्याम् gāyatrībhāṣyābhyām
गायत्रीभाष्येभ्यः gāyatrībhāṣyebhyaḥ
Ablative गायत्रीभाष्यात् gāyatrībhāṣyāt
गायत्रीभाष्याभ्याम् gāyatrībhāṣyābhyām
गायत्रीभाष्येभ्यः gāyatrībhāṣyebhyaḥ
Genitive गायत्रीभाष्यस्य gāyatrībhāṣyasya
गायत्रीभाष्ययोः gāyatrībhāṣyayoḥ
गायत्रीभाष्याणाम् gāyatrībhāṣyāṇām
Locative गायत्रीभाष्ये gāyatrībhāṣye
गायत्रीभाष्ययोः gāyatrībhāṣyayoḥ
गायत्रीभाष्येषु gāyatrībhāṣyeṣu