Sanskrit tools

Sanskrit declension


Declension of गायत्रीयामन् gāyatrīyāman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative गायत्रीयामा gāyatrīyāmā
गायत्रीयामाणौ gāyatrīyāmāṇau
गायत्रीयामाणः gāyatrīyāmāṇaḥ
Vocative गायत्रीयामन् gāyatrīyāman
गायत्रीयामाणौ gāyatrīyāmāṇau
गायत्रीयामाणः gāyatrīyāmāṇaḥ
Accusative गायत्रीयामाणम् gāyatrīyāmāṇam
गायत्रीयामाणौ gāyatrīyāmāṇau
गायत्रीयाम्णः gāyatrīyāmṇaḥ
Instrumental गायत्रीयाम्णा gāyatrīyāmṇā
गायत्रीयामभ्याम् gāyatrīyāmabhyām
गायत्रीयामभिः gāyatrīyāmabhiḥ
Dative गायत्रीयाम्णे gāyatrīyāmṇe
गायत्रीयामभ्याम् gāyatrīyāmabhyām
गायत्रीयामभ्यः gāyatrīyāmabhyaḥ
Ablative गायत्रीयाम्णः gāyatrīyāmṇaḥ
गायत्रीयामभ्याम् gāyatrīyāmabhyām
गायत्रीयामभ्यः gāyatrīyāmabhyaḥ
Genitive गायत्रीयाम्णः gāyatrīyāmṇaḥ
गायत्रीयाम्णोः gāyatrīyāmṇoḥ
गायत्रीयाम्णाम् gāyatrīyāmṇām
Locative गायत्रीयाम्णि gāyatrīyāmṇi
गायत्रीयामणि gāyatrīyāmaṇi
गायत्रीयाम्णोः gāyatrīyāmṇoḥ
गायत्रीयामसु gāyatrīyāmasu