Sanskrit tools

Sanskrit declension


Declension of गायत्रीयामा gāyatrīyāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गायत्रीयामा gāyatrīyāmā
गायत्रीयामे gāyatrīyāme
गायत्रीयामाः gāyatrīyāmāḥ
Vocative गायत्रीयामे gāyatrīyāme
गायत्रीयामे gāyatrīyāme
गायत्रीयामाः gāyatrīyāmāḥ
Accusative गायत्रीयामाम् gāyatrīyāmām
गायत्रीयामे gāyatrīyāme
गायत्रीयामाः gāyatrīyāmāḥ
Instrumental गायत्रीयामया gāyatrīyāmayā
गायत्रीयामाभ्याम् gāyatrīyāmābhyām
गायत्रीयामाभिः gāyatrīyāmābhiḥ
Dative गायत्रीयामायै gāyatrīyāmāyai
गायत्रीयामाभ्याम् gāyatrīyāmābhyām
गायत्रीयामाभ्यः gāyatrīyāmābhyaḥ
Ablative गायत्रीयामायाः gāyatrīyāmāyāḥ
गायत्रीयामाभ्याम् gāyatrīyāmābhyām
गायत्रीयामाभ्यः gāyatrīyāmābhyaḥ
Genitive गायत्रीयामायाः gāyatrīyāmāyāḥ
गायत्रीयामयोः gāyatrīyāmayoḥ
गायत्रीयामाणाम् gāyatrīyāmāṇām
Locative गायत्रीयामायाम् gāyatrīyāmāyām
गायत्रीयामयोः gāyatrīyāmayoḥ
गायत्रीयामासु gāyatrīyāmāsu