Singular | Dual | Plural | |
Nominative |
गायत्रीयाम
gāyatrīyāma |
गायत्रीयाम्णी
gāyatrīyāmṇī गायत्रीयामणी gāyatrīyāmaṇī |
गायत्रीयामाणि
gāyatrīyāmāṇi |
Vocative |
गायत्रीयाम
gāyatrīyāma गायत्रीयामन् gāyatrīyāman |
गायत्रीयाम्णी
gāyatrīyāmṇī गायत्रीयामणी gāyatrīyāmaṇī |
गायत्रीयामाणि
gāyatrīyāmāṇi |
Accusative |
गायत्रीयाम
gāyatrīyāma |
गायत्रीयाम्णी
gāyatrīyāmṇī गायत्रीयामणी gāyatrīyāmaṇī |
गायत्रीयामाणि
gāyatrīyāmāṇi |
Instrumental |
गायत्रीयाम्णा
gāyatrīyāmṇā |
गायत्रीयामभ्याम्
gāyatrīyāmabhyām |
गायत्रीयामभिः
gāyatrīyāmabhiḥ |
Dative |
गायत्रीयाम्णे
gāyatrīyāmṇe |
गायत्रीयामभ्याम्
gāyatrīyāmabhyām |
गायत्रीयामभ्यः
gāyatrīyāmabhyaḥ |
Ablative |
गायत्रीयाम्णः
gāyatrīyāmṇaḥ |
गायत्रीयामभ्याम्
gāyatrīyāmabhyām |
गायत्रीयामभ्यः
gāyatrīyāmabhyaḥ |
Genitive |
गायत्रीयाम्णः
gāyatrīyāmṇaḥ |
गायत्रीयाम्णोः
gāyatrīyāmṇoḥ |
गायत्रीयाम्णाम्
gāyatrīyāmṇām |
Locative |
गायत्रीयाम्णि
gāyatrīyāmṇi गायत्रीयामणि gāyatrīyāmaṇi |
गायत्रीयाम्णोः
gāyatrīyāmṇoḥ |
गायत्रीयामसु
gāyatrīyāmasu |