| Singular | Dual | Plural |
Nominative |
गायत्रीवल्लभः
gāyatrīvallabhaḥ
|
गायत्रीवल्लभौ
gāyatrīvallabhau
|
गायत्रीवल्लभाः
gāyatrīvallabhāḥ
|
Vocative |
गायत्रीवल्लभ
gāyatrīvallabha
|
गायत्रीवल्लभौ
gāyatrīvallabhau
|
गायत्रीवल्लभाः
gāyatrīvallabhāḥ
|
Accusative |
गायत्रीवल्लभम्
gāyatrīvallabham
|
गायत्रीवल्लभौ
gāyatrīvallabhau
|
गायत्रीवल्लभान्
gāyatrīvallabhān
|
Instrumental |
गायत्रीवल्लभेन
gāyatrīvallabhena
|
गायत्रीवल्लभाभ्याम्
gāyatrīvallabhābhyām
|
गायत्रीवल्लभैः
gāyatrīvallabhaiḥ
|
Dative |
गायत्रीवल्लभाय
gāyatrīvallabhāya
|
गायत्रीवल्लभाभ्याम्
gāyatrīvallabhābhyām
|
गायत्रीवल्लभेभ्यः
gāyatrīvallabhebhyaḥ
|
Ablative |
गायत्रीवल्लभात्
gāyatrīvallabhāt
|
गायत्रीवल्लभाभ्याम्
gāyatrīvallabhābhyām
|
गायत्रीवल्लभेभ्यः
gāyatrīvallabhebhyaḥ
|
Genitive |
गायत्रीवल्लभस्य
gāyatrīvallabhasya
|
गायत्रीवल्लभयोः
gāyatrīvallabhayoḥ
|
गायत्रीवल्लभानाम्
gāyatrīvallabhānām
|
Locative |
गायत्रीवल्लभे
gāyatrīvallabhe
|
गायत्रीवल्लभयोः
gāyatrīvallabhayoḥ
|
गायत्रीवल्लभेषु
gāyatrīvallabheṣu
|