Sanskrit tools

Sanskrit declension


Declension of गायत्रीवल्लभ gāyatrīvallabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गायत्रीवल्लभः gāyatrīvallabhaḥ
गायत्रीवल्लभौ gāyatrīvallabhau
गायत्रीवल्लभाः gāyatrīvallabhāḥ
Vocative गायत्रीवल्लभ gāyatrīvallabha
गायत्रीवल्लभौ gāyatrīvallabhau
गायत्रीवल्लभाः gāyatrīvallabhāḥ
Accusative गायत्रीवल्लभम् gāyatrīvallabham
गायत्रीवल्लभौ gāyatrīvallabhau
गायत्रीवल्लभान् gāyatrīvallabhān
Instrumental गायत्रीवल्लभेन gāyatrīvallabhena
गायत्रीवल्लभाभ्याम् gāyatrīvallabhābhyām
गायत्रीवल्लभैः gāyatrīvallabhaiḥ
Dative गायत्रीवल्लभाय gāyatrīvallabhāya
गायत्रीवल्लभाभ्याम् gāyatrīvallabhābhyām
गायत्रीवल्लभेभ्यः gāyatrīvallabhebhyaḥ
Ablative गायत्रीवल्लभात् gāyatrīvallabhāt
गायत्रीवल्लभाभ्याम् gāyatrīvallabhābhyām
गायत्रीवल्लभेभ्यः gāyatrīvallabhebhyaḥ
Genitive गायत्रीवल्लभस्य gāyatrīvallabhasya
गायत्रीवल्लभयोः gāyatrīvallabhayoḥ
गायत्रीवल्लभानाम् gāyatrīvallabhānām
Locative गायत्रीवल्लभे gāyatrīvallabhe
गायत्रीवल्लभयोः gāyatrīvallabhayoḥ
गायत्रीवल्लभेषु gāyatrīvallabheṣu