Sanskrit tools

Sanskrit declension


Declension of गायत्र्यासित gāyatryāsita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गायत्र्यासितम् gāyatryāsitam
गायत्र्यासिते gāyatryāsite
गायत्र्यासितानि gāyatryāsitāni
Vocative गायत्र्यासित gāyatryāsita
गायत्र्यासिते gāyatryāsite
गायत्र्यासितानि gāyatryāsitāni
Accusative गायत्र्यासितम् gāyatryāsitam
गायत्र्यासिते gāyatryāsite
गायत्र्यासितानि gāyatryāsitāni
Instrumental गायत्र्यासितेन gāyatryāsitena
गायत्र्यासिताभ्याम् gāyatryāsitābhyām
गायत्र्यासितैः gāyatryāsitaiḥ
Dative गायत्र्यासिताय gāyatryāsitāya
गायत्र्यासिताभ्याम् gāyatryāsitābhyām
गायत्र्यासितेभ्यः gāyatryāsitebhyaḥ
Ablative गायत्र्यासितात् gāyatryāsitāt
गायत्र्यासिताभ्याम् gāyatryāsitābhyām
गायत्र्यासितेभ्यः gāyatryāsitebhyaḥ
Genitive गायत्र्यासितस्य gāyatryāsitasya
गायत्र्यासितयोः gāyatryāsitayoḥ
गायत्र्यासितानाम् gāyatryāsitānām
Locative गायत्र्यासिते gāyatryāsite
गायत्र्यासितयोः gāyatryāsitayoḥ
गायत्र्यासितेषु gāyatryāsiteṣu