Sanskrit tools

Sanskrit declension


Declension of अंसभार aṁsabhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंसभारः aṁsabhāraḥ
अंसभारौ aṁsabhārau
अंसभाराः aṁsabhārāḥ
Vocative अंसभार aṁsabhāra
अंसभारौ aṁsabhārau
अंसभाराः aṁsabhārāḥ
Accusative अंसभारम् aṁsabhāram
अंसभारौ aṁsabhārau
अंसभारान् aṁsabhārān
Instrumental अंसभारेण aṁsabhāreṇa
अंसभाराभ्याम् aṁsabhārābhyām
अंसभारैः aṁsabhāraiḥ
Dative अंसभाराय aṁsabhārāya
अंसभाराभ्याम् aṁsabhārābhyām
अंसभारेभ्यः aṁsabhārebhyaḥ
Ablative अंसभारात् aṁsabhārāt
अंसभाराभ्याम् aṁsabhārābhyām
अंसभारेभ्यः aṁsabhārebhyaḥ
Genitive अंसभारस्य aṁsabhārasya
अंसभारयोः aṁsabhārayoḥ
अंसभाराणाम् aṁsabhārāṇām
Locative अंसभारे aṁsabhāre
अंसभारयोः aṁsabhārayoḥ
अंसभारेषु aṁsabhāreṣu