Sanskrit tools

Sanskrit declension


Declension of अक्षसूत्रवलयिन् akṣasūtravalayin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अक्षसूत्रवलयी akṣasūtravalayī
अक्षसूत्रवलयिनौ akṣasūtravalayinau
अक्षसूत्रवलयिनः akṣasūtravalayinaḥ
Vocative अक्षसूत्रवलयिन् akṣasūtravalayin
अक्षसूत्रवलयिनौ akṣasūtravalayinau
अक्षसूत्रवलयिनः akṣasūtravalayinaḥ
Accusative अक्षसूत्रवलयिनम् akṣasūtravalayinam
अक्षसूत्रवलयिनौ akṣasūtravalayinau
अक्षसूत्रवलयिनः akṣasūtravalayinaḥ
Instrumental अक्षसूत्रवलयिना akṣasūtravalayinā
अक्षसूत्रवलयिभ्याम् akṣasūtravalayibhyām
अक्षसूत्रवलयिभिः akṣasūtravalayibhiḥ
Dative अक्षसूत्रवलयिने akṣasūtravalayine
अक्षसूत्रवलयिभ्याम् akṣasūtravalayibhyām
अक्षसूत्रवलयिभ्यः akṣasūtravalayibhyaḥ
Ablative अक्षसूत्रवलयिनः akṣasūtravalayinaḥ
अक्षसूत्रवलयिभ्याम् akṣasūtravalayibhyām
अक्षसूत्रवलयिभ्यः akṣasūtravalayibhyaḥ
Genitive अक्षसूत्रवलयिनः akṣasūtravalayinaḥ
अक्षसूत्रवलयिनोः akṣasūtravalayinoḥ
अक्षसूत्रवलयिनाम् akṣasūtravalayinām
Locative अक्षसूत्रवलयिनि akṣasūtravalayini
अक्षसूत्रवलयिनोः akṣasūtravalayinoḥ
अक्षसूत्रवलयिषु akṣasūtravalayiṣu