Sanskrit tools

Sanskrit declension


Declension of अक्षसूत्रवलयिन् akṣasūtravalayin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अक्षसूत्रवलयि akṣasūtravalayi
अक्षसूत्रवलयिनी akṣasūtravalayinī
अक्षसूत्रवलयीनि akṣasūtravalayīni
Vocative अक्षसूत्रवलयि akṣasūtravalayi
अक्षसूत्रवलयिन् akṣasūtravalayin
अक्षसूत्रवलयिनी akṣasūtravalayinī
अक्षसूत्रवलयीनि akṣasūtravalayīni
Accusative अक्षसूत्रवलयि akṣasūtravalayi
अक्षसूत्रवलयिनी akṣasūtravalayinī
अक्षसूत्रवलयीनि akṣasūtravalayīni
Instrumental अक्षसूत्रवलयिना akṣasūtravalayinā
अक्षसूत्रवलयिभ्याम् akṣasūtravalayibhyām
अक्षसूत्रवलयिभिः akṣasūtravalayibhiḥ
Dative अक्षसूत्रवलयिने akṣasūtravalayine
अक्षसूत्रवलयिभ्याम् akṣasūtravalayibhyām
अक्षसूत्रवलयिभ्यः akṣasūtravalayibhyaḥ
Ablative अक्षसूत्रवलयिनः akṣasūtravalayinaḥ
अक्षसूत्रवलयिभ्याम् akṣasūtravalayibhyām
अक्षसूत्रवलयिभ्यः akṣasūtravalayibhyaḥ
Genitive अक्षसूत्रवलयिनः akṣasūtravalayinaḥ
अक्षसूत्रवलयिनोः akṣasūtravalayinoḥ
अक्षसूत्रवलयिनाम् akṣasūtravalayinām
Locative अक्षसूत्रवलयिनि akṣasūtravalayini
अक्षसूत्रवलयिनोः akṣasūtravalayinoḥ
अक्षसूत्रवलयिषु akṣasūtravalayiṣu