Sanskrit tools

Sanskrit declension


Declension of गुरुवृत्ति guruvṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुवृत्तिः guruvṛttiḥ
गुरुवृत्ती guruvṛttī
गुरुवृत्तयः guruvṛttayaḥ
Vocative गुरुवृत्ते guruvṛtte
गुरुवृत्ती guruvṛttī
गुरुवृत्तयः guruvṛttayaḥ
Accusative गुरुवृत्तिम् guruvṛttim
गुरुवृत्ती guruvṛttī
गुरुवृत्तीः guruvṛttīḥ
Instrumental गुरुवृत्त्या guruvṛttyā
गुरुवृत्तिभ्याम् guruvṛttibhyām
गुरुवृत्तिभिः guruvṛttibhiḥ
Dative गुरुवृत्तये guruvṛttaye
गुरुवृत्त्यै guruvṛttyai
गुरुवृत्तिभ्याम् guruvṛttibhyām
गुरुवृत्तिभ्यः guruvṛttibhyaḥ
Ablative गुरुवृत्तेः guruvṛtteḥ
गुरुवृत्त्याः guruvṛttyāḥ
गुरुवृत्तिभ्याम् guruvṛttibhyām
गुरुवृत्तिभ्यः guruvṛttibhyaḥ
Genitive गुरुवृत्तेः guruvṛtteḥ
गुरुवृत्त्याः guruvṛttyāḥ
गुरुवृत्त्योः guruvṛttyoḥ
गुरुवृत्तीनाम् guruvṛttīnām
Locative गुरुवृत्तौ guruvṛttau
गुरुवृत्त्याम् guruvṛttyām
गुरुवृत्त्योः guruvṛttyoḥ
गुरुवृत्तिषु guruvṛttiṣu