Sanskrit tools

Sanskrit declension


Declension of गुरुवृत्तिपरा guruvṛttiparā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुवृत्तिपरा guruvṛttiparā
गुरुवृत्तिपरे guruvṛttipare
गुरुवृत्तिपराः guruvṛttiparāḥ
Vocative गुरुवृत्तिपरे guruvṛttipare
गुरुवृत्तिपरे guruvṛttipare
गुरुवृत्तिपराः guruvṛttiparāḥ
Accusative गुरुवृत्तिपराम् guruvṛttiparām
गुरुवृत्तिपरे guruvṛttipare
गुरुवृत्तिपराः guruvṛttiparāḥ
Instrumental गुरुवृत्तिपरया guruvṛttiparayā
गुरुवृत्तिपराभ्याम् guruvṛttiparābhyām
गुरुवृत्तिपराभिः guruvṛttiparābhiḥ
Dative गुरुवृत्तिपरायै guruvṛttiparāyai
गुरुवृत्तिपराभ्याम् guruvṛttiparābhyām
गुरुवृत्तिपराभ्यः guruvṛttiparābhyaḥ
Ablative गुरुवृत्तिपरायाः guruvṛttiparāyāḥ
गुरुवृत्तिपराभ्याम् guruvṛttiparābhyām
गुरुवृत्तिपराभ्यः guruvṛttiparābhyaḥ
Genitive गुरुवृत्तिपरायाः guruvṛttiparāyāḥ
गुरुवृत्तिपरयोः guruvṛttiparayoḥ
गुरुवृत्तिपराणाम् guruvṛttiparāṇām
Locative गुरुवृत्तिपरायाम् guruvṛttiparāyām
गुरुवृत्तिपरयोः guruvṛttiparayoḥ
गुरुवृत्तिपरासु guruvṛttiparāsu