Sanskrit tools

Sanskrit declension


Declension of गुरुशुश्रूषा guruśuśrūṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुशुश्रूषा guruśuśrūṣā
गुरुशुश्रूषे guruśuśrūṣe
गुरुशुश्रूषाः guruśuśrūṣāḥ
Vocative गुरुशुश्रूषे guruśuśrūṣe
गुरुशुश्रूषे guruśuśrūṣe
गुरुशुश्रूषाः guruśuśrūṣāḥ
Accusative गुरुशुश्रूषाम् guruśuśrūṣām
गुरुशुश्रूषे guruśuśrūṣe
गुरुशुश्रूषाः guruśuśrūṣāḥ
Instrumental गुरुशुश्रूषया guruśuśrūṣayā
गुरुशुश्रूषाभ्याम् guruśuśrūṣābhyām
गुरुशुश्रूषाभिः guruśuśrūṣābhiḥ
Dative गुरुशुश्रूषायै guruśuśrūṣāyai
गुरुशुश्रूषाभ्याम् guruśuśrūṣābhyām
गुरुशुश्रूषाभ्यः guruśuśrūṣābhyaḥ
Ablative गुरुशुश्रूषायाः guruśuśrūṣāyāḥ
गुरुशुश्रूषाभ्याम् guruśuśrūṣābhyām
गुरुशुश्रूषाभ्यः guruśuśrūṣābhyaḥ
Genitive गुरुशुश्रूषायाः guruśuśrūṣāyāḥ
गुरुशुश्रूषयोः guruśuśrūṣayoḥ
गुरुशुश्रूषाणाम् guruśuśrūṣāṇām
Locative गुरुशुश्रूषायाम् guruśuśrūṣāyām
गुरुशुश्रूषयोः guruśuśrūṣayoḥ
गुरुशुश्रूषासु guruśuśrūṣāsu