Sanskrit tools

Sanskrit declension


Declension of गुरुशुश्रूषु guruśuśrūṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुशुश्रूषुः guruśuśrūṣuḥ
गुरुशुश्रूषू guruśuśrūṣū
गुरुशुश्रूषवः guruśuśrūṣavaḥ
Vocative गुरुशुश्रूषो guruśuśrūṣo
गुरुशुश्रूषू guruśuśrūṣū
गुरुशुश्रूषवः guruśuśrūṣavaḥ
Accusative गुरुशुश्रूषुम् guruśuśrūṣum
गुरुशुश्रूषू guruśuśrūṣū
गुरुशुश्रूषून् guruśuśrūṣūn
Instrumental गुरुशुश्रूषुणा guruśuśrūṣuṇā
गुरुशुश्रूषुभ्याम् guruśuśrūṣubhyām
गुरुशुश्रूषुभिः guruśuśrūṣubhiḥ
Dative गुरुशुश्रूषवे guruśuśrūṣave
गुरुशुश्रूषुभ्याम् guruśuśrūṣubhyām
गुरुशुश्रूषुभ्यः guruśuśrūṣubhyaḥ
Ablative गुरुशुश्रूषोः guruśuśrūṣoḥ
गुरुशुश्रूषुभ्याम् guruśuśrūṣubhyām
गुरुशुश्रूषुभ्यः guruśuśrūṣubhyaḥ
Genitive गुरुशुश्रूषोः guruśuśrūṣoḥ
गुरुशुश्रूष्वोः guruśuśrūṣvoḥ
गुरुशुश्रूषूणाम् guruśuśrūṣūṇām
Locative गुरुशुश्रूषौ guruśuśrūṣau
गुरुशुश्रूष्वोः guruśuśrūṣvoḥ
गुरुशुश्रूषुषु guruśuśrūṣuṣu