Sanskrit tools

Sanskrit declension


Declension of गुरुशुश्रूषु guruśuśrūṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुशुश्रूषु guruśuśrūṣu
गुरुशुश्रूषुणी guruśuśrūṣuṇī
गुरुशुश्रूषूणि guruśuśrūṣūṇi
Vocative गुरुशुश्रूषो guruśuśrūṣo
गुरुशुश्रूषु guruśuśrūṣu
गुरुशुश्रूषुणी guruśuśrūṣuṇī
गुरुशुश्रूषूणि guruśuśrūṣūṇi
Accusative गुरुशुश्रूषु guruśuśrūṣu
गुरुशुश्रूषुणी guruśuśrūṣuṇī
गुरुशुश्रूषूणि guruśuśrūṣūṇi
Instrumental गुरुशुश्रूषुणा guruśuśrūṣuṇā
गुरुशुश्रूषुभ्याम् guruśuśrūṣubhyām
गुरुशुश्रूषुभिः guruśuśrūṣubhiḥ
Dative गुरुशुश्रूषुणे guruśuśrūṣuṇe
गुरुशुश्रूषुभ्याम् guruśuśrūṣubhyām
गुरुशुश्रूषुभ्यः guruśuśrūṣubhyaḥ
Ablative गुरुशुश्रूषुणः guruśuśrūṣuṇaḥ
गुरुशुश्रूषुभ्याम् guruśuśrūṣubhyām
गुरुशुश्रूषुभ्यः guruśuśrūṣubhyaḥ
Genitive गुरुशुश्रूषुणः guruśuśrūṣuṇaḥ
गुरुशुश्रूषुणोः guruśuśrūṣuṇoḥ
गुरुशुश्रूषूणाम् guruśuśrūṣūṇām
Locative गुरुशुश्रूषुणि guruśuśrūṣuṇi
गुरुशुश्रूषुणोः guruśuśrūṣuṇoḥ
गुरुशुश्रूषुषु guruśuśrūṣuṣu