Sanskrit tools

Sanskrit declension


Declension of गुरुसंनिधि gurusaṁnidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुसंनिधिः gurusaṁnidhiḥ
गुरुसंनिधी gurusaṁnidhī
गुरुसंनिधयः gurusaṁnidhayaḥ
Vocative गुरुसंनिधे gurusaṁnidhe
गुरुसंनिधी gurusaṁnidhī
गुरुसंनिधयः gurusaṁnidhayaḥ
Accusative गुरुसंनिधिम् gurusaṁnidhim
गुरुसंनिधी gurusaṁnidhī
गुरुसंनिधीन् gurusaṁnidhīn
Instrumental गुरुसंनिधिना gurusaṁnidhinā
गुरुसंनिधिभ्याम् gurusaṁnidhibhyām
गुरुसंनिधिभिः gurusaṁnidhibhiḥ
Dative गुरुसंनिधये gurusaṁnidhaye
गुरुसंनिधिभ्याम् gurusaṁnidhibhyām
गुरुसंनिधिभ्यः gurusaṁnidhibhyaḥ
Ablative गुरुसंनिधेः gurusaṁnidheḥ
गुरुसंनिधिभ्याम् gurusaṁnidhibhyām
गुरुसंनिधिभ्यः gurusaṁnidhibhyaḥ
Genitive गुरुसंनिधेः gurusaṁnidheḥ
गुरुसंनिध्योः gurusaṁnidhyoḥ
गुरुसंनिधीनाम् gurusaṁnidhīnām
Locative गुरुसंनिधौ gurusaṁnidhau
गुरुसंनिध्योः gurusaṁnidhyoḥ
गुरुसंनिधिषु gurusaṁnidhiṣu