| Singular | Dual | Plural |
Nominative |
गुरुसंनिधिः
gurusaṁnidhiḥ
|
गुरुसंनिधी
gurusaṁnidhī
|
गुरुसंनिधयः
gurusaṁnidhayaḥ
|
Vocative |
गुरुसंनिधे
gurusaṁnidhe
|
गुरुसंनिधी
gurusaṁnidhī
|
गुरुसंनिधयः
gurusaṁnidhayaḥ
|
Accusative |
गुरुसंनिधिम्
gurusaṁnidhim
|
गुरुसंनिधी
gurusaṁnidhī
|
गुरुसंनिधीन्
gurusaṁnidhīn
|
Instrumental |
गुरुसंनिधिना
gurusaṁnidhinā
|
गुरुसंनिधिभ्याम्
gurusaṁnidhibhyām
|
गुरुसंनिधिभिः
gurusaṁnidhibhiḥ
|
Dative |
गुरुसंनिधये
gurusaṁnidhaye
|
गुरुसंनिधिभ्याम्
gurusaṁnidhibhyām
|
गुरुसंनिधिभ्यः
gurusaṁnidhibhyaḥ
|
Ablative |
गुरुसंनिधेः
gurusaṁnidheḥ
|
गुरुसंनिधिभ्याम्
gurusaṁnidhibhyām
|
गुरुसंनिधिभ्यः
gurusaṁnidhibhyaḥ
|
Genitive |
गुरुसंनिधेः
gurusaṁnidheḥ
|
गुरुसंनिध्योः
gurusaṁnidhyoḥ
|
गुरुसंनिधीनाम्
gurusaṁnidhīnām
|
Locative |
गुरुसंनिधौ
gurusaṁnidhau
|
गुरुसंनिध्योः
gurusaṁnidhyoḥ
|
गुरुसंनिधिषु
gurusaṁnidhiṣu
|