Sanskrit tools

Sanskrit declension


Declension of गुरुसारा gurusārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुसारा gurusārā
गुरुसारे gurusāre
गुरुसाराः gurusārāḥ
Vocative गुरुसारे gurusāre
गुरुसारे gurusāre
गुरुसाराः gurusārāḥ
Accusative गुरुसाराम् gurusārām
गुरुसारे gurusāre
गुरुसाराः gurusārāḥ
Instrumental गुरुसारया gurusārayā
गुरुसाराभ्याम् gurusārābhyām
गुरुसाराभिः gurusārābhiḥ
Dative गुरुसारायै gurusārāyai
गुरुसाराभ्याम् gurusārābhyām
गुरुसाराभ्यः gurusārābhyaḥ
Ablative गुरुसारायाः gurusārāyāḥ
गुरुसाराभ्याम् gurusārābhyām
गुरुसाराभ्यः gurusārābhyaḥ
Genitive गुरुसारायाः gurusārāyāḥ
गुरुसारयोः gurusārayoḥ
गुरुसाराणाम् gurusārāṇām
Locative गुरुसारायाम् gurusārāyām
गुरुसारयोः gurusārayoḥ
गुरुसारासु gurusārāsu