Sanskrit tools

Sanskrit declension


Declension of गुरुसेवा gurusevā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुसेवा gurusevā
गुरुसेवे guruseve
गुरुसेवाः gurusevāḥ
Vocative गुरुसेवे guruseve
गुरुसेवे guruseve
गुरुसेवाः gurusevāḥ
Accusative गुरुसेवाम् gurusevām
गुरुसेवे guruseve
गुरुसेवाः gurusevāḥ
Instrumental गुरुसेवया gurusevayā
गुरुसेवाभ्याम् gurusevābhyām
गुरुसेवाभिः gurusevābhiḥ
Dative गुरुसेवायै gurusevāyai
गुरुसेवाभ्याम् gurusevābhyām
गुरुसेवाभ्यः gurusevābhyaḥ
Ablative गुरुसेवायाः gurusevāyāḥ
गुरुसेवाभ्याम् gurusevābhyām
गुरुसेवाभ्यः gurusevābhyaḥ
Genitive गुरुसेवायाः gurusevāyāḥ
गुरुसेवयोः gurusevayoḥ
गुरुसेवानाम् gurusevānām
Locative गुरुसेवायाम् gurusevāyām
गुरुसेवयोः gurusevayoḥ
गुरुसेवासु gurusevāsu