Singular | Dual | Plural | |
Nominative |
गुरुहा
guruhā |
गुरुहणौ
guruhaṇau |
गुरुहणः
guruhaṇaḥ |
Vocative |
गुरुहन्
guruhan |
गुरुहणौ
guruhaṇau |
गुरुहणः
guruhaṇaḥ |
Accusative |
गुरुहणम्
guruhaṇam |
गुरुहणौ
guruhaṇau |
गुरुघ्नः
gurughnaḥ |
Instrumental |
गुरुघ्ना
gurughnā |
गुरुहभ्याम्
guruhabhyām |
गुरुहभिः
guruhabhiḥ |
Dative |
गुरुघ्ने
gurughne |
गुरुहभ्याम्
guruhabhyām |
गुरुहभ्यः
guruhabhyaḥ |
Ablative |
गुरुघ्नः
gurughnaḥ |
गुरुहभ्याम्
guruhabhyām |
गुरुहभ्यः
guruhabhyaḥ |
Genitive |
गुरुघ्नः
gurughnaḥ |
गुरुघ्नोः
gurughnoḥ |
गुरुघ्नाम्
gurughnām |
Locative |
गुरुघ्नि
gurughni गुरुहणि guruhaṇi |
गुरुघ्नोः
gurughnoḥ |
गुरुहसु
guruhasu |