Sanskrit tools

Sanskrit declension


Declension of गुर्वन्त gurvanta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुर्वन्तः gurvantaḥ
गुर्वन्तौ gurvantau
गुर्वन्ताः gurvantāḥ
Vocative गुर्वन्त gurvanta
गुर्वन्तौ gurvantau
गुर्वन्ताः gurvantāḥ
Accusative गुर्वन्तम् gurvantam
गुर्वन्तौ gurvantau
गुर्वन्तान् gurvantān
Instrumental गुर्वन्तेन gurvantena
गुर्वन्ताभ्याम् gurvantābhyām
गुर्वन्तैः gurvantaiḥ
Dative गुर्वन्ताय gurvantāya
गुर्वन्ताभ्याम् gurvantābhyām
गुर्वन्तेभ्यः gurvantebhyaḥ
Ablative गुर्वन्तात् gurvantāt
गुर्वन्ताभ्याम् gurvantābhyām
गुर्वन्तेभ्यः gurvantebhyaḥ
Genitive गुर्वन्तस्य gurvantasya
गुर्वन्तयोः gurvantayoḥ
गुर्वन्तानाम् gurvantānām
Locative गुर्वन्ते gurvante
गुर्वन्तयोः gurvantayoḥ
गुर्वन्तेषु gurvanteṣu