Sanskrit tools

Sanskrit declension


Declension of गुरुण्टक guruṇṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरुण्टकः guruṇṭakaḥ
गुरुण्टकौ guruṇṭakau
गुरुण्टकाः guruṇṭakāḥ
Vocative गुरुण्टक guruṇṭaka
गुरुण्टकौ guruṇṭakau
गुरुण्टकाः guruṇṭakāḥ
Accusative गुरुण्टकम् guruṇṭakam
गुरुण्टकौ guruṇṭakau
गुरुण्टकान् guruṇṭakān
Instrumental गुरुण्टकेन guruṇṭakena
गुरुण्टकाभ्याम् guruṇṭakābhyām
गुरुण्टकैः guruṇṭakaiḥ
Dative गुरुण्टकाय guruṇṭakāya
गुरुण्टकाभ्याम् guruṇṭakābhyām
गुरुण्टकेभ्यः guruṇṭakebhyaḥ
Ablative गुरुण्टकात् guruṇṭakāt
गुरुण्टकाभ्याम् guruṇṭakābhyām
गुरुण्टकेभ्यः guruṇṭakebhyaḥ
Genitive गुरुण्टकस्य guruṇṭakasya
गुरुण्टकयोः guruṇṭakayoḥ
गुरुण्टकानाम् guruṇṭakānām
Locative गुरुण्टके guruṇṭake
गुरुण्टकयोः guruṇṭakayoḥ
गुरुण्टकेषु guruṇṭakeṣu