Sanskrit tools

Sanskrit declension


Declension of गुर्गण gurgaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुर्गणः gurgaṇaḥ
गुर्गणौ gurgaṇau
गुर्गणाः gurgaṇāḥ
Vocative गुर्गण gurgaṇa
गुर्गणौ gurgaṇau
गुर्गणाः gurgaṇāḥ
Accusative गुर्गणम् gurgaṇam
गुर्गणौ gurgaṇau
गुर्गणान् gurgaṇān
Instrumental गुर्गणेन gurgaṇena
गुर्गणाभ्याम् gurgaṇābhyām
गुर्गणैः gurgaṇaiḥ
Dative गुर्गणाय gurgaṇāya
गुर्गणाभ्याम् gurgaṇābhyām
गुर्गणेभ्यः gurgaṇebhyaḥ
Ablative गुर्गणात् gurgaṇāt
गुर्गणाभ्याम् gurgaṇābhyām
गुर्गणेभ्यः gurgaṇebhyaḥ
Genitive गुर्गणस्य gurgaṇasya
गुर्गणयोः gurgaṇayoḥ
गुर्गणानाम् gurgaṇānām
Locative गुर्गणे gurgaṇe
गुर्गणयोः gurgaṇayoḥ
गुर्गणेषु gurgaṇeṣu