| Singular | Dual | Plural |
Nominative |
गुलिकाक्रीडा
gulikākrīḍā
|
गुलिकाक्रीडे
gulikākrīḍe
|
गुलिकाक्रीडाः
gulikākrīḍāḥ
|
Vocative |
गुलिकाक्रीडे
gulikākrīḍe
|
गुलिकाक्रीडे
gulikākrīḍe
|
गुलिकाक्रीडाः
gulikākrīḍāḥ
|
Accusative |
गुलिकाक्रीडाम्
gulikākrīḍām
|
गुलिकाक्रीडे
gulikākrīḍe
|
गुलिकाक्रीडाः
gulikākrīḍāḥ
|
Instrumental |
गुलिकाक्रीडया
gulikākrīḍayā
|
गुलिकाक्रीडाभ्याम्
gulikākrīḍābhyām
|
गुलिकाक्रीडाभिः
gulikākrīḍābhiḥ
|
Dative |
गुलिकाक्रीडायै
gulikākrīḍāyai
|
गुलिकाक्रीडाभ्याम्
gulikākrīḍābhyām
|
गुलिकाक्रीडाभ्यः
gulikākrīḍābhyaḥ
|
Ablative |
गुलिकाक्रीडायाः
gulikākrīḍāyāḥ
|
गुलिकाक्रीडाभ्याम्
gulikākrīḍābhyām
|
गुलिकाक्रीडाभ्यः
gulikākrīḍābhyaḥ
|
Genitive |
गुलिकाक्रीडायाः
gulikākrīḍāyāḥ
|
गुलिकाक्रीडयोः
gulikākrīḍayoḥ
|
गुलिकाक्रीडानाम्
gulikākrīḍānām
|
Locative |
गुलिकाक्रीडायाम्
gulikākrīḍāyām
|
गुलिकाक्रीडयोः
gulikākrīḍayoḥ
|
गुलिकाक्रीडासु
gulikākrīḍāsu
|