Sanskrit tools

Sanskrit declension


Declension of गुलिक gulika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुलिकः gulikaḥ
गुलिकौ gulikau
गुलिकाः gulikāḥ
Vocative गुलिक gulika
गुलिकौ gulikau
गुलिकाः gulikāḥ
Accusative गुलिकम् gulikam
गुलिकौ gulikau
गुलिकान् gulikān
Instrumental गुलिकेन gulikena
गुलिकाभ्याम् gulikābhyām
गुलिकैः gulikaiḥ
Dative गुलिकाय gulikāya
गुलिकाभ्याम् gulikābhyām
गुलिकेभ्यः gulikebhyaḥ
Ablative गुलिकात् gulikāt
गुलिकाभ्याम् gulikābhyām
गुलिकेभ्यः gulikebhyaḥ
Genitive गुलिकस्य gulikasya
गुलिकयोः gulikayoḥ
गुलिकानाम् gulikānām
Locative गुलिके gulike
गुलिकयोः gulikayoḥ
गुलिकेषु gulikeṣu