| Singular | Dual | Plural |
Nominative |
गुल्मकालाननरसः
gulmakālānanarasaḥ
|
गुल्मकालाननरसौ
gulmakālānanarasau
|
गुल्मकालाननरसाः
gulmakālānanarasāḥ
|
Vocative |
गुल्मकालाननरस
gulmakālānanarasa
|
गुल्मकालाननरसौ
gulmakālānanarasau
|
गुल्मकालाननरसाः
gulmakālānanarasāḥ
|
Accusative |
गुल्मकालाननरसम्
gulmakālānanarasam
|
गुल्मकालाननरसौ
gulmakālānanarasau
|
गुल्मकालाननरसान्
gulmakālānanarasān
|
Instrumental |
गुल्मकालाननरसेन
gulmakālānanarasena
|
गुल्मकालाननरसाभ्याम्
gulmakālānanarasābhyām
|
गुल्मकालाननरसैः
gulmakālānanarasaiḥ
|
Dative |
गुल्मकालाननरसाय
gulmakālānanarasāya
|
गुल्मकालाननरसाभ्याम्
gulmakālānanarasābhyām
|
गुल्मकालाननरसेभ्यः
gulmakālānanarasebhyaḥ
|
Ablative |
गुल्मकालाननरसात्
gulmakālānanarasāt
|
गुल्मकालाननरसाभ्याम्
gulmakālānanarasābhyām
|
गुल्मकालाननरसेभ्यः
gulmakālānanarasebhyaḥ
|
Genitive |
गुल्मकालाननरसस्य
gulmakālānanarasasya
|
गुल्मकालाननरसयोः
gulmakālānanarasayoḥ
|
गुल्मकालाननरसानाम्
gulmakālānanarasānām
|
Locative |
गुल्मकालाननरसे
gulmakālānanarase
|
गुल्मकालाननरसयोः
gulmakālānanarasayoḥ
|
गुल्मकालाननरसेषु
gulmakālānanaraseṣu
|