Sanskrit tools

Sanskrit declension


Declension of गुल्मकुष्ठ gulmakuṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुल्मकुष्ठम् gulmakuṣṭham
गुल्मकुष्ठे gulmakuṣṭhe
गुल्मकुष्ठानि gulmakuṣṭhāni
Vocative गुल्मकुष्ठ gulmakuṣṭha
गुल्मकुष्ठे gulmakuṣṭhe
गुल्मकुष्ठानि gulmakuṣṭhāni
Accusative गुल्मकुष्ठम् gulmakuṣṭham
गुल्मकुष्ठे gulmakuṣṭhe
गुल्मकुष्ठानि gulmakuṣṭhāni
Instrumental गुल्मकुष्ठेन gulmakuṣṭhena
गुल्मकुष्ठाभ्याम् gulmakuṣṭhābhyām
गुल्मकुष्ठैः gulmakuṣṭhaiḥ
Dative गुल्मकुष्ठाय gulmakuṣṭhāya
गुल्मकुष्ठाभ्याम् gulmakuṣṭhābhyām
गुल्मकुष्ठेभ्यः gulmakuṣṭhebhyaḥ
Ablative गुल्मकुष्ठात् gulmakuṣṭhāt
गुल्मकुष्ठाभ्याम् gulmakuṣṭhābhyām
गुल्मकुष्ठेभ्यः gulmakuṣṭhebhyaḥ
Genitive गुल्मकुष्ठस्य gulmakuṣṭhasya
गुल्मकुष्ठयोः gulmakuṣṭhayoḥ
गुल्मकुष्ठानाम् gulmakuṣṭhānām
Locative गुल्मकुष्ठे gulmakuṣṭhe
गुल्मकुष्ठयोः gulmakuṣṭhayoḥ
गुल्मकुष्ठेषु gulmakuṣṭheṣu