Sanskrit tools

Sanskrit declension


Declension of गुल्मवत् gulmavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गुल्मवान् gulmavān
गुल्मवन्तौ gulmavantau
गुल्मवन्तः gulmavantaḥ
Vocative गुल्मवन् gulmavan
गुल्मवन्तौ gulmavantau
गुल्मवन्तः gulmavantaḥ
Accusative गुल्मवन्तम् gulmavantam
गुल्मवन्तौ gulmavantau
गुल्मवतः gulmavataḥ
Instrumental गुल्मवता gulmavatā
गुल्मवद्भ्याम् gulmavadbhyām
गुल्मवद्भिः gulmavadbhiḥ
Dative गुल्मवते gulmavate
गुल्मवद्भ्याम् gulmavadbhyām
गुल्मवद्भ्यः gulmavadbhyaḥ
Ablative गुल्मवतः gulmavataḥ
गुल्मवद्भ्याम् gulmavadbhyām
गुल्मवद्भ्यः gulmavadbhyaḥ
Genitive गुल्मवतः gulmavataḥ
गुल्मवतोः gulmavatoḥ
गुल्मवताम् gulmavatām
Locative गुल्मवति gulmavati
गुल्मवतोः gulmavatoḥ
गुल्मवत्सु gulmavatsu