| Singular | Dual | Plural |
Nominative |
गुल्मवान्
gulmavān
|
गुल्मवन्तौ
gulmavantau
|
गुल्मवन्तः
gulmavantaḥ
|
Vocative |
गुल्मवन्
gulmavan
|
गुल्मवन्तौ
gulmavantau
|
गुल्मवन्तः
gulmavantaḥ
|
Accusative |
गुल्मवन्तम्
gulmavantam
|
गुल्मवन्तौ
gulmavantau
|
गुल्मवतः
gulmavataḥ
|
Instrumental |
गुल्मवता
gulmavatā
|
गुल्मवद्भ्याम्
gulmavadbhyām
|
गुल्मवद्भिः
gulmavadbhiḥ
|
Dative |
गुल्मवते
gulmavate
|
गुल्मवद्भ्याम्
gulmavadbhyām
|
गुल्मवद्भ्यः
gulmavadbhyaḥ
|
Ablative |
गुल्मवतः
gulmavataḥ
|
गुल्मवद्भ्याम्
gulmavadbhyām
|
गुल्मवद्भ्यः
gulmavadbhyaḥ
|
Genitive |
गुल्मवतः
gulmavataḥ
|
गुल्मवतोः
gulmavatoḥ
|
गुल्मवताम्
gulmavatām
|
Locative |
गुल्मवति
gulmavati
|
गुल्मवतोः
gulmavatoḥ
|
गुल्मवत्सु
gulmavatsu
|