| Singular | Dual | Plural |
Nominative |
गुल्मीभूतः
gulmībhūtaḥ
|
गुल्मीभूतौ
gulmībhūtau
|
गुल्मीभूताः
gulmībhūtāḥ
|
Vocative |
गुल्मीभूत
gulmībhūta
|
गुल्मीभूतौ
gulmībhūtau
|
गुल्मीभूताः
gulmībhūtāḥ
|
Accusative |
गुल्मीभूतम्
gulmībhūtam
|
गुल्मीभूतौ
gulmībhūtau
|
गुल्मीभूतान्
gulmībhūtān
|
Instrumental |
गुल्मीभूतेन
gulmībhūtena
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूतैः
gulmībhūtaiḥ
|
Dative |
गुल्मीभूताय
gulmībhūtāya
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूतेभ्यः
gulmībhūtebhyaḥ
|
Ablative |
गुल्मीभूतात्
gulmībhūtāt
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूतेभ्यः
gulmībhūtebhyaḥ
|
Genitive |
गुल्मीभूतस्य
gulmībhūtasya
|
गुल्मीभूतयोः
gulmībhūtayoḥ
|
गुल्मीभूतानाम्
gulmībhūtānām
|
Locative |
गुल्मीभूते
gulmībhūte
|
गुल्मीभूतयोः
gulmībhūtayoḥ
|
गुल्मीभूतेषु
gulmībhūteṣu
|