Sanskrit tools

Sanskrit declension


Declension of गुल्मीभूत gulmībhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुल्मीभूतः gulmībhūtaḥ
गुल्मीभूतौ gulmībhūtau
गुल्मीभूताः gulmībhūtāḥ
Vocative गुल्मीभूत gulmībhūta
गुल्मीभूतौ gulmībhūtau
गुल्मीभूताः gulmībhūtāḥ
Accusative गुल्मीभूतम् gulmībhūtam
गुल्मीभूतौ gulmībhūtau
गुल्मीभूतान् gulmībhūtān
Instrumental गुल्मीभूतेन gulmībhūtena
गुल्मीभूताभ्याम् gulmībhūtābhyām
गुल्मीभूतैः gulmībhūtaiḥ
Dative गुल्मीभूताय gulmībhūtāya
गुल्मीभूताभ्याम् gulmībhūtābhyām
गुल्मीभूतेभ्यः gulmībhūtebhyaḥ
Ablative गुल्मीभूतात् gulmībhūtāt
गुल्मीभूताभ्याम् gulmībhūtābhyām
गुल्मीभूतेभ्यः gulmībhūtebhyaḥ
Genitive गुल्मीभूतस्य gulmībhūtasya
गुल्मीभूतयोः gulmībhūtayoḥ
गुल्मीभूतानाम् gulmībhūtānām
Locative गुल्मीभूते gulmībhūte
गुल्मीभूतयोः gulmībhūtayoḥ
गुल्मीभूतेषु gulmībhūteṣu