Sanskrit tools

Sanskrit declension


Declension of गुल्मीभूता gulmībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुल्मीभूता gulmībhūtā
गुल्मीभूते gulmībhūte
गुल्मीभूताः gulmībhūtāḥ
Vocative गुल्मीभूते gulmībhūte
गुल्मीभूते gulmībhūte
गुल्मीभूताः gulmībhūtāḥ
Accusative गुल्मीभूताम् gulmībhūtām
गुल्मीभूते gulmībhūte
गुल्मीभूताः gulmībhūtāḥ
Instrumental गुल्मीभूतया gulmībhūtayā
गुल्मीभूताभ्याम् gulmībhūtābhyām
गुल्मीभूताभिः gulmībhūtābhiḥ
Dative गुल्मीभूतायै gulmībhūtāyai
गुल्मीभूताभ्याम् gulmībhūtābhyām
गुल्मीभूताभ्यः gulmībhūtābhyaḥ
Ablative गुल्मीभूतायाः gulmībhūtāyāḥ
गुल्मीभूताभ्याम् gulmībhūtābhyām
गुल्मीभूताभ्यः gulmībhūtābhyaḥ
Genitive गुल्मीभूतायाः gulmībhūtāyāḥ
गुल्मीभूतयोः gulmībhūtayoḥ
गुल्मीभूतानाम् gulmībhūtānām
Locative गुल्मीभूतायाम् gulmībhūtāyām
गुल्मीभूतयोः gulmībhūtayoḥ
गुल्मीभूतासु gulmībhūtāsu