| Singular | Dual | Plural |
Nominative |
गुल्मीभूता
gulmībhūtā
|
गुल्मीभूते
gulmībhūte
|
गुल्मीभूताः
gulmībhūtāḥ
|
Vocative |
गुल्मीभूते
gulmībhūte
|
गुल्मीभूते
gulmībhūte
|
गुल्मीभूताः
gulmībhūtāḥ
|
Accusative |
गुल्मीभूताम्
gulmībhūtām
|
गुल्मीभूते
gulmībhūte
|
गुल्मीभूताः
gulmībhūtāḥ
|
Instrumental |
गुल्मीभूतया
gulmībhūtayā
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूताभिः
gulmībhūtābhiḥ
|
Dative |
गुल्मीभूतायै
gulmībhūtāyai
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूताभ्यः
gulmībhūtābhyaḥ
|
Ablative |
गुल्मीभूतायाः
gulmībhūtāyāḥ
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूताभ्यः
gulmībhūtābhyaḥ
|
Genitive |
गुल्मीभूतायाः
gulmībhūtāyāḥ
|
गुल्मीभूतयोः
gulmībhūtayoḥ
|
गुल्मीभूतानाम्
gulmībhūtānām
|
Locative |
गुल्मीभूतायाम्
gulmībhūtāyām
|
गुल्मीभूतयोः
gulmībhūtayoḥ
|
गुल्मीभूतासु
gulmībhūtāsu
|