Singular | Dual | Plural | |
Nominative |
गुवाकः
guvākaḥ |
गुवाकौ
guvākau |
गुवाकाः
guvākāḥ |
Vocative |
गुवाक
guvāka |
गुवाकौ
guvākau |
गुवाकाः
guvākāḥ |
Accusative |
गुवाकम्
guvākam |
गुवाकौ
guvākau |
गुवाकान्
guvākān |
Instrumental |
गुवाकेन
guvākena |
गुवाकाभ्याम्
guvākābhyām |
गुवाकैः
guvākaiḥ |
Dative |
गुवाकाय
guvākāya |
गुवाकाभ्याम्
guvākābhyām |
गुवाकेभ्यः
guvākebhyaḥ |
Ablative |
गुवाकात्
guvākāt |
गुवाकाभ्याम्
guvākābhyām |
गुवाकेभ्यः
guvākebhyaḥ |
Genitive |
गुवाकस्य
guvākasya |
गुवाकयोः
guvākayoḥ |
गुवाकानाम्
guvākānām |
Locative |
गुवाके
guvāke |
गुवाकयोः
guvākayoḥ |
गुवाकेषु
guvākeṣu |