| Singular | Dual | Plural |
Nominative |
गुहागहनवान्
guhāgahanavān
|
गुहागहनवन्तौ
guhāgahanavantau
|
गुहागहनवन्तः
guhāgahanavantaḥ
|
Vocative |
गुहागहनवन्
guhāgahanavan
|
गुहागहनवन्तौ
guhāgahanavantau
|
गुहागहनवन्तः
guhāgahanavantaḥ
|
Accusative |
गुहागहनवन्तम्
guhāgahanavantam
|
गुहागहनवन्तौ
guhāgahanavantau
|
गुहागहनवतः
guhāgahanavataḥ
|
Instrumental |
गुहागहनवता
guhāgahanavatā
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भिः
guhāgahanavadbhiḥ
|
Dative |
गुहागहनवते
guhāgahanavate
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भ्यः
guhāgahanavadbhyaḥ
|
Ablative |
गुहागहनवतः
guhāgahanavataḥ
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भ्यः
guhāgahanavadbhyaḥ
|
Genitive |
गुहागहनवतः
guhāgahanavataḥ
|
गुहागहनवतोः
guhāgahanavatoḥ
|
गुहागहनवताम्
guhāgahanavatām
|
Locative |
गुहागहनवति
guhāgahanavati
|
गुहागहनवतोः
guhāgahanavatoḥ
|
गुहागहनवत्सु
guhāgahanavatsu
|