Sanskrit tools

Sanskrit declension


Declension of गुहागहनवत् guhāgahanavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गुहागहनवान् guhāgahanavān
गुहागहनवन्तौ guhāgahanavantau
गुहागहनवन्तः guhāgahanavantaḥ
Vocative गुहागहनवन् guhāgahanavan
गुहागहनवन्तौ guhāgahanavantau
गुहागहनवन्तः guhāgahanavantaḥ
Accusative गुहागहनवन्तम् guhāgahanavantam
गुहागहनवन्तौ guhāgahanavantau
गुहागहनवतः guhāgahanavataḥ
Instrumental गुहागहनवता guhāgahanavatā
गुहागहनवद्भ्याम् guhāgahanavadbhyām
गुहागहनवद्भिः guhāgahanavadbhiḥ
Dative गुहागहनवते guhāgahanavate
गुहागहनवद्भ्याम् guhāgahanavadbhyām
गुहागहनवद्भ्यः guhāgahanavadbhyaḥ
Ablative गुहागहनवतः guhāgahanavataḥ
गुहागहनवद्भ्याम् guhāgahanavadbhyām
गुहागहनवद्भ्यः guhāgahanavadbhyaḥ
Genitive गुहागहनवतः guhāgahanavataḥ
गुहागहनवतोः guhāgahanavatoḥ
गुहागहनवताम् guhāgahanavatām
Locative गुहागहनवति guhāgahanavati
गुहागहनवतोः guhāgahanavatoḥ
गुहागहनवत्सु guhāgahanavatsu