Sanskrit tools

Sanskrit declension


Declension of गुहाहित guhāhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुहाहितः guhāhitaḥ
गुहाहितौ guhāhitau
गुहाहिताः guhāhitāḥ
Vocative गुहाहित guhāhita
गुहाहितौ guhāhitau
गुहाहिताः guhāhitāḥ
Accusative गुहाहितम् guhāhitam
गुहाहितौ guhāhitau
गुहाहितान् guhāhitān
Instrumental गुहाहितेन guhāhitena
गुहाहिताभ्याम् guhāhitābhyām
गुहाहितैः guhāhitaiḥ
Dative गुहाहिताय guhāhitāya
गुहाहिताभ्याम् guhāhitābhyām
गुहाहितेभ्यः guhāhitebhyaḥ
Ablative गुहाहितात् guhāhitāt
गुहाहिताभ्याम् guhāhitābhyām
गुहाहितेभ्यः guhāhitebhyaḥ
Genitive गुहाहितस्य guhāhitasya
गुहाहितयोः guhāhitayoḥ
गुहाहितानाम् guhāhitānām
Locative गुहाहिते guhāhite
गुहाहितयोः guhāhitayoḥ
गुहाहितेषु guhāhiteṣu