Sanskrit tools

Sanskrit declension


Declension of गुहाहित guhāhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुहाहितम् guhāhitam
गुहाहिते guhāhite
गुहाहितानि guhāhitāni
Vocative गुहाहित guhāhita
गुहाहिते guhāhite
गुहाहितानि guhāhitāni
Accusative गुहाहितम् guhāhitam
गुहाहिते guhāhite
गुहाहितानि guhāhitāni
Instrumental गुहाहितेन guhāhitena
गुहाहिताभ्याम् guhāhitābhyām
गुहाहितैः guhāhitaiḥ
Dative गुहाहिताय guhāhitāya
गुहाहिताभ्याम् guhāhitābhyām
गुहाहितेभ्यः guhāhitebhyaḥ
Ablative गुहाहितात् guhāhitāt
गुहाहिताभ्याम् guhāhitābhyām
गुहाहितेभ्यः guhāhitebhyaḥ
Genitive गुहाहितस्य guhāhitasya
गुहाहितयोः guhāhitayoḥ
गुहाहितानाम् guhāhitānām
Locative गुहाहिते guhāhite
गुहाहितयोः guhāhitayoḥ
गुहाहितेषु guhāhiteṣu