| Singular | Dual | Plural |
Nominative |
गुह्यपतिः
guhyapatiḥ
|
गुह्यपती
guhyapatī
|
गुह्यपतयः
guhyapatayaḥ
|
Vocative |
गुह्यपते
guhyapate
|
गुह्यपती
guhyapatī
|
गुह्यपतयः
guhyapatayaḥ
|
Accusative |
गुह्यपतिम्
guhyapatim
|
गुह्यपती
guhyapatī
|
गुह्यपतीन्
guhyapatīn
|
Instrumental |
गुह्यपतिना
guhyapatinā
|
गुह्यपतिभ्याम्
guhyapatibhyām
|
गुह्यपतिभिः
guhyapatibhiḥ
|
Dative |
गुह्यपतये
guhyapataye
|
गुह्यपतिभ्याम्
guhyapatibhyām
|
गुह्यपतिभ्यः
guhyapatibhyaḥ
|
Ablative |
गुह्यपतेः
guhyapateḥ
|
गुह्यपतिभ्याम्
guhyapatibhyām
|
गुह्यपतिभ्यः
guhyapatibhyaḥ
|
Genitive |
गुह्यपतेः
guhyapateḥ
|
गुह्यपत्योः
guhyapatyoḥ
|
गुह्यपतीनाम्
guhyapatīnām
|
Locative |
गुह्यपतौ
guhyapatau
|
गुह्यपत्योः
guhyapatyoḥ
|
गुह्यपतिषु
guhyapatiṣu
|