Sanskrit tools

Sanskrit declension


Declension of गुह्यविद्या guhyavidyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुह्यविद्या guhyavidyā
गुह्यविद्ये guhyavidye
गुह्यविद्याः guhyavidyāḥ
Vocative गुह्यविद्ये guhyavidye
गुह्यविद्ये guhyavidye
गुह्यविद्याः guhyavidyāḥ
Accusative गुह्यविद्याम् guhyavidyām
गुह्यविद्ये guhyavidye
गुह्यविद्याः guhyavidyāḥ
Instrumental गुह्यविद्यया guhyavidyayā
गुह्यविद्याभ्याम् guhyavidyābhyām
गुह्यविद्याभिः guhyavidyābhiḥ
Dative गुह्यविद्यायै guhyavidyāyai
गुह्यविद्याभ्याम् guhyavidyābhyām
गुह्यविद्याभ्यः guhyavidyābhyaḥ
Ablative गुह्यविद्यायाः guhyavidyāyāḥ
गुह्यविद्याभ्याम् guhyavidyābhyām
गुह्यविद्याभ्यः guhyavidyābhyaḥ
Genitive गुह्यविद्यायाः guhyavidyāyāḥ
गुह्यविद्ययोः guhyavidyayoḥ
गुह्यविद्यानाम् guhyavidyānām
Locative गुह्यविद्यायाम् guhyavidyāyām
गुह्यविद्ययोः guhyavidyayoḥ
गुह्यविद्यासु guhyavidyāsu