| Singular | Dual | Plural |
Nominative |
गुह्यविद्या
guhyavidyā
|
गुह्यविद्ये
guhyavidye
|
गुह्यविद्याः
guhyavidyāḥ
|
Vocative |
गुह्यविद्ये
guhyavidye
|
गुह्यविद्ये
guhyavidye
|
गुह्यविद्याः
guhyavidyāḥ
|
Accusative |
गुह्यविद्याम्
guhyavidyām
|
गुह्यविद्ये
guhyavidye
|
गुह्यविद्याः
guhyavidyāḥ
|
Instrumental |
गुह्यविद्यया
guhyavidyayā
|
गुह्यविद्याभ्याम्
guhyavidyābhyām
|
गुह्यविद्याभिः
guhyavidyābhiḥ
|
Dative |
गुह्यविद्यायै
guhyavidyāyai
|
गुह्यविद्याभ्याम्
guhyavidyābhyām
|
गुह्यविद्याभ्यः
guhyavidyābhyaḥ
|
Ablative |
गुह्यविद्यायाः
guhyavidyāyāḥ
|
गुह्यविद्याभ्याम्
guhyavidyābhyām
|
गुह्यविद्याभ्यः
guhyavidyābhyaḥ
|
Genitive |
गुह्यविद्यायाः
guhyavidyāyāḥ
|
गुह्यविद्ययोः
guhyavidyayoḥ
|
गुह्यविद्यानाम्
guhyavidyānām
|
Locative |
गुह्यविद्यायाम्
guhyavidyāyām
|
गुह्यविद्ययोः
guhyavidyayoḥ
|
गुह्यविद्यासु
guhyavidyāsu
|