Sanskrit tools

Sanskrit declension


Declension of गुह्यकपूजन guhyakapūjana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुह्यकपूजनम् guhyakapūjanam
गुह्यकपूजने guhyakapūjane
गुह्यकपूजनानि guhyakapūjanāni
Vocative गुह्यकपूजन guhyakapūjana
गुह्यकपूजने guhyakapūjane
गुह्यकपूजनानि guhyakapūjanāni
Accusative गुह्यकपूजनम् guhyakapūjanam
गुह्यकपूजने guhyakapūjane
गुह्यकपूजनानि guhyakapūjanāni
Instrumental गुह्यकपूजनेन guhyakapūjanena
गुह्यकपूजनाभ्याम् guhyakapūjanābhyām
गुह्यकपूजनैः guhyakapūjanaiḥ
Dative गुह्यकपूजनाय guhyakapūjanāya
गुह्यकपूजनाभ्याम् guhyakapūjanābhyām
गुह्यकपूजनेभ्यः guhyakapūjanebhyaḥ
Ablative गुह्यकपूजनात् guhyakapūjanāt
गुह्यकपूजनाभ्याम् guhyakapūjanābhyām
गुह्यकपूजनेभ्यः guhyakapūjanebhyaḥ
Genitive गुह्यकपूजनस्य guhyakapūjanasya
गुह्यकपूजनयोः guhyakapūjanayoḥ
गुह्यकपूजनानाम् guhyakapūjanānām
Locative गुह्यकपूजने guhyakapūjane
गुह्यकपूजनयोः guhyakapūjanayoḥ
गुह्यकपूजनेषु guhyakapūjaneṣu