Sanskrit tools

Sanskrit declension


Declension of गुह्यकेश्वर guhyakeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुह्यकेश्वरः guhyakeśvaraḥ
गुह्यकेश्वरौ guhyakeśvarau
गुह्यकेश्वराः guhyakeśvarāḥ
Vocative गुह्यकेश्वर guhyakeśvara
गुह्यकेश्वरौ guhyakeśvarau
गुह्यकेश्वराः guhyakeśvarāḥ
Accusative गुह्यकेश्वरम् guhyakeśvaram
गुह्यकेश्वरौ guhyakeśvarau
गुह्यकेश्वरान् guhyakeśvarān
Instrumental गुह्यकेश्वरेण guhyakeśvareṇa
गुह्यकेश्वराभ्याम् guhyakeśvarābhyām
गुह्यकेश्वरैः guhyakeśvaraiḥ
Dative गुह्यकेश्वराय guhyakeśvarāya
गुह्यकेश्वराभ्याम् guhyakeśvarābhyām
गुह्यकेश्वरेभ्यः guhyakeśvarebhyaḥ
Ablative गुह्यकेश्वरात् guhyakeśvarāt
गुह्यकेश्वराभ्याम् guhyakeśvarābhyām
गुह्यकेश्वरेभ्यः guhyakeśvarebhyaḥ
Genitive गुह्यकेश्वरस्य guhyakeśvarasya
गुह्यकेश्वरयोः guhyakeśvarayoḥ
गुह्यकेश्वराणाम् guhyakeśvarāṇām
Locative गुह्यकेश्वरे guhyakeśvare
गुह्यकेश्वरयोः guhyakeśvarayoḥ
गुह्यकेश्वरेषु guhyakeśvareṣu