Sanskrit tools

Sanskrit declension


Declension of गोकुलोद्भवा gokulodbhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोकुलोद्भवा gokulodbhavā
गोकुलोद्भवे gokulodbhave
गोकुलोद्भवाः gokulodbhavāḥ
Vocative गोकुलोद्भवे gokulodbhave
गोकुलोद्भवे gokulodbhave
गोकुलोद्भवाः gokulodbhavāḥ
Accusative गोकुलोद्भवाम् gokulodbhavām
गोकुलोद्भवे gokulodbhave
गोकुलोद्भवाः gokulodbhavāḥ
Instrumental गोकुलोद्भवया gokulodbhavayā
गोकुलोद्भवाभ्याम् gokulodbhavābhyām
गोकुलोद्भवाभिः gokulodbhavābhiḥ
Dative गोकुलोद्भवायै gokulodbhavāyai
गोकुलोद्भवाभ्याम् gokulodbhavābhyām
गोकुलोद्भवाभ्यः gokulodbhavābhyaḥ
Ablative गोकुलोद्भवायाः gokulodbhavāyāḥ
गोकुलोद्भवाभ्याम् gokulodbhavābhyām
गोकुलोद्भवाभ्यः gokulodbhavābhyaḥ
Genitive गोकुलोद्भवायाः gokulodbhavāyāḥ
गोकुलोद्भवयोः gokulodbhavayoḥ
गोकुलोद्भवानाम् gokulodbhavānām
Locative गोकुलोद्भवायाम् gokulodbhavāyām
गोकुलोद्भवयोः gokulodbhavayoḥ
गोकुलोद्भवासु gokulodbhavāsu