Sanskrit tools

Sanskrit declension


Declension of गोगृष्टि gogṛṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोगृष्टिः gogṛṣṭiḥ
गोगृष्टी gogṛṣṭī
गोगृष्टयः gogṛṣṭayaḥ
Vocative गोगृष्टे gogṛṣṭe
गोगृष्टी gogṛṣṭī
गोगृष्टयः gogṛṣṭayaḥ
Accusative गोगृष्टिम् gogṛṣṭim
गोगृष्टी gogṛṣṭī
गोगृष्टीः gogṛṣṭīḥ
Instrumental गोगृष्ट्या gogṛṣṭyā
गोगृष्टिभ्याम् gogṛṣṭibhyām
गोगृष्टिभिः gogṛṣṭibhiḥ
Dative गोगृष्टये gogṛṣṭaye
गोगृष्ट्यै gogṛṣṭyai
गोगृष्टिभ्याम् gogṛṣṭibhyām
गोगृष्टिभ्यः gogṛṣṭibhyaḥ
Ablative गोगृष्टेः gogṛṣṭeḥ
गोगृष्ट्याः gogṛṣṭyāḥ
गोगृष्टिभ्याम् gogṛṣṭibhyām
गोगृष्टिभ्यः gogṛṣṭibhyaḥ
Genitive गोगृष्टेः gogṛṣṭeḥ
गोगृष्ट्याः gogṛṣṭyāḥ
गोगृष्ट्योः gogṛṣṭyoḥ
गोगृष्टीनाम् gogṛṣṭīnām
Locative गोगृष्टौ gogṛṣṭau
गोगृष्ट्याम् gogṛṣṭyām
गोगृष्ट्योः gogṛṣṭyoḥ
गोगृष्टिषु gogṛṣṭiṣu