Singular | Dual | Plural | |
Nominative |
गोघातः
goghātaḥ |
गोघातौ
goghātau |
गोघाताः
goghātāḥ |
Vocative |
गोघात
goghāta |
गोघातौ
goghātau |
गोघाताः
goghātāḥ |
Accusative |
गोघातम्
goghātam |
गोघातौ
goghātau |
गोघातान्
goghātān |
Instrumental |
गोघातेन
goghātena |
गोघाताभ्याम्
goghātābhyām |
गोघातैः
goghātaiḥ |
Dative |
गोघाताय
goghātāya |
गोघाताभ्याम्
goghātābhyām |
गोघातेभ्यः
goghātebhyaḥ |
Ablative |
गोघातात्
goghātāt |
गोघाताभ्याम्
goghātābhyām |
गोघातेभ्यः
goghātebhyaḥ |
Genitive |
गोघातस्य
goghātasya |
गोघातयोः
goghātayoḥ |
गोघातानाम्
goghātānām |
Locative |
गोघाते
goghāte |
गोघातयोः
goghātayoḥ |
गोघातेषु
goghāteṣu |