Sanskrit tools

Sanskrit declension


Declension of गोघात goghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोघातः goghātaḥ
गोघातौ goghātau
गोघाताः goghātāḥ
Vocative गोघात goghāta
गोघातौ goghātau
गोघाताः goghātāḥ
Accusative गोघातम् goghātam
गोघातौ goghātau
गोघातान् goghātān
Instrumental गोघातेन goghātena
गोघाताभ्याम् goghātābhyām
गोघातैः goghātaiḥ
Dative गोघाताय goghātāya
गोघाताभ्याम् goghātābhyām
गोघातेभ्यः goghātebhyaḥ
Ablative गोघातात् goghātāt
गोघाताभ्याम् goghātābhyām
गोघातेभ्यः goghātebhyaḥ
Genitive गोघातस्य goghātasya
गोघातयोः goghātayoḥ
गोघातानाम् goghātānām
Locative गोघाते goghāte
गोघातयोः goghātayoḥ
गोघातेषु goghāteṣu