Singular | Dual | Plural | |
Nominative |
गोघाती
goghātī |
गोघातिनौ
goghātinau |
गोघातिनः
goghātinaḥ |
Vocative |
गोघातिन्
goghātin |
गोघातिनौ
goghātinau |
गोघातिनः
goghātinaḥ |
Accusative |
गोघातिनम्
goghātinam |
गोघातिनौ
goghātinau |
गोघातिनः
goghātinaḥ |
Instrumental |
गोघातिना
goghātinā |
गोघातिभ्याम्
goghātibhyām |
गोघातिभिः
goghātibhiḥ |
Dative |
गोघातिने
goghātine |
गोघातिभ्याम्
goghātibhyām |
गोघातिभ्यः
goghātibhyaḥ |
Ablative |
गोघातिनः
goghātinaḥ |
गोघातिभ्याम्
goghātibhyām |
गोघातिभ्यः
goghātibhyaḥ |
Genitive |
गोघातिनः
goghātinaḥ |
गोघातिनोः
goghātinoḥ |
गोघातिनाम्
goghātinām |
Locative |
गोघातिनि
goghātini |
गोघातिनोः
goghātinoḥ |
गोघातिषु
goghātiṣu |