Sanskrit tools

Sanskrit declension


Declension of गोघातिन् goghātin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गोघाती goghātī
गोघातिनौ goghātinau
गोघातिनः goghātinaḥ
Vocative गोघातिन् goghātin
गोघातिनौ goghātinau
गोघातिनः goghātinaḥ
Accusative गोघातिनम् goghātinam
गोघातिनौ goghātinau
गोघातिनः goghātinaḥ
Instrumental गोघातिना goghātinā
गोघातिभ्याम् goghātibhyām
गोघातिभिः goghātibhiḥ
Dative गोघातिने goghātine
गोघातिभ्याम् goghātibhyām
गोघातिभ्यः goghātibhyaḥ
Ablative गोघातिनः goghātinaḥ
गोघातिभ्याम् goghātibhyām
गोघातिभ्यः goghātibhyaḥ
Genitive गोघातिनः goghātinaḥ
गोघातिनोः goghātinoḥ
गोघातिनाम् goghātinām
Locative गोघातिनि goghātini
गोघातिनोः goghātinoḥ
गोघातिषु goghātiṣu