Singular | Dual | Plural | |
Nominative |
गोचपला
gocapalā |
गोचपले
gocapale |
गोचपलाः
gocapalāḥ |
Vocative |
गोचपले
gocapale |
गोचपले
gocapale |
गोचपलाः
gocapalāḥ |
Accusative |
गोचपलाम्
gocapalām |
गोचपले
gocapale |
गोचपलाः
gocapalāḥ |
Instrumental |
गोचपलया
gocapalayā |
गोचपलाभ्याम्
gocapalābhyām |
गोचपलाभिः
gocapalābhiḥ |
Dative |
गोचपलायै
gocapalāyai |
गोचपलाभ्याम्
gocapalābhyām |
गोचपलाभ्यः
gocapalābhyaḥ |
Ablative |
गोचपलायाः
gocapalāyāḥ |
गोचपलाभ्याम्
gocapalābhyām |
गोचपलाभ्यः
gocapalābhyaḥ |
Genitive |
गोचपलायाः
gocapalāyāḥ |
गोचपलयोः
gocapalayoḥ |
गोचपलानाम्
gocapalānām |
Locative |
गोचपलायाम्
gocapalāyām |
गोचपलयोः
gocapalayoḥ |
गोचपलासु
gocapalāsu |